Declension table of ?cakruvṛtta

Deva

MasculineSingularDualPlural
Nominativecakruvṛttaḥ cakruvṛttau cakruvṛttāḥ
Vocativecakruvṛtta cakruvṛttau cakruvṛttāḥ
Accusativecakruvṛttam cakruvṛttau cakruvṛttān
Instrumentalcakruvṛttena cakruvṛttābhyām cakruvṛttaiḥ cakruvṛttebhiḥ
Dativecakruvṛttāya cakruvṛttābhyām cakruvṛttebhyaḥ
Ablativecakruvṛttāt cakruvṛttābhyām cakruvṛttebhyaḥ
Genitivecakruvṛttasya cakruvṛttayoḥ cakruvṛttānām
Locativecakruvṛtte cakruvṛttayoḥ cakruvṛtteṣu

Compound cakruvṛtta -

Adverb -cakruvṛttam -cakruvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria