Declension table of ?cakrendraka

Deva

MasculineSingularDualPlural
Nominativecakrendrakaḥ cakrendrakau cakrendrakāḥ
Vocativecakrendraka cakrendrakau cakrendrakāḥ
Accusativecakrendrakam cakrendrakau cakrendrakān
Instrumentalcakrendrakeṇa cakrendrakābhyām cakrendrakaiḥ cakrendrakebhiḥ
Dativecakrendrakāya cakrendrakābhyām cakrendrakebhyaḥ
Ablativecakrendrakāt cakrendrakābhyām cakrendrakebhyaḥ
Genitivecakrendrakasya cakrendrakayoḥ cakrendrakāṇām
Locativecakrendrake cakrendrakayoḥ cakrendrakeṣu

Compound cakrendraka -

Adverb -cakrendrakam -cakrendrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria