Declension table of ?cakraśreṇī

Deva

FeminineSingularDualPlural
Nominativecakraśreṇī cakraśreṇyau cakraśreṇyaḥ
Vocativecakraśreṇi cakraśreṇyau cakraśreṇyaḥ
Accusativecakraśreṇīm cakraśreṇyau cakraśreṇīḥ
Instrumentalcakraśreṇyā cakraśreṇībhyām cakraśreṇībhiḥ
Dativecakraśreṇyai cakraśreṇībhyām cakraśreṇībhyaḥ
Ablativecakraśreṇyāḥ cakraśreṇībhyām cakraśreṇībhyaḥ
Genitivecakraśreṇyāḥ cakraśreṇyoḥ cakraśreṇīnām
Locativecakraśreṇyām cakraśreṇyoḥ cakraśreṇīṣu

Compound cakraśreṇi - cakraśreṇī -

Adverb -cakraśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria