Declension table of ?cakravāta

Deva

MasculineSingularDualPlural
Nominativecakravātaḥ cakravātau cakravātāḥ
Vocativecakravāta cakravātau cakravātāḥ
Accusativecakravātam cakravātau cakravātān
Instrumentalcakravātena cakravātābhyām cakravātaiḥ cakravātebhiḥ
Dativecakravātāya cakravātābhyām cakravātebhyaḥ
Ablativecakravātāt cakravātābhyām cakravātebhyaḥ
Genitivecakravātasya cakravātayoḥ cakravātānām
Locativecakravāte cakravātayoḥ cakravāteṣu

Compound cakravāta -

Adverb -cakravātam -cakravātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria