Declension table of ?cakravākin

Deva

MasculineSingularDualPlural
Nominativecakravākī cakravākiṇau cakravākiṇaḥ
Vocativecakravākin cakravākiṇau cakravākiṇaḥ
Accusativecakravākiṇam cakravākiṇau cakravākiṇaḥ
Instrumentalcakravākiṇā cakravākibhyām cakravākibhiḥ
Dativecakravākiṇe cakravākibhyām cakravākibhyaḥ
Ablativecakravākiṇaḥ cakravākibhyām cakravākibhyaḥ
Genitivecakravākiṇaḥ cakravākiṇoḥ cakravākiṇām
Locativecakravākiṇi cakravākiṇoḥ cakravākiṣu

Compound cakravāki -

Adverb -cakravāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria