Declension table of ?cakravākavatī

Deva

FeminineSingularDualPlural
Nominativecakravākavatī cakravākavatyau cakravākavatyaḥ
Vocativecakravākavati cakravākavatyau cakravākavatyaḥ
Accusativecakravākavatīm cakravākavatyau cakravākavatīḥ
Instrumentalcakravākavatyā cakravākavatībhyām cakravākavatībhiḥ
Dativecakravākavatyai cakravākavatībhyām cakravākavatībhyaḥ
Ablativecakravākavatyāḥ cakravākavatībhyām cakravākavatībhyaḥ
Genitivecakravākavatyāḥ cakravākavatyoḥ cakravākavatīnām
Locativecakravākavatyām cakravākavatyoḥ cakravākavatīṣu

Compound cakravākavati - cakravākavatī -

Adverb -cakravākavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria