Declension table of ?cakravākabandhu

Deva

MasculineSingularDualPlural
Nominativecakravākabandhuḥ cakravākabandhū cakravākabandhavaḥ
Vocativecakravākabandho cakravākabandhū cakravākabandhavaḥ
Accusativecakravākabandhum cakravākabandhū cakravākabandhūn
Instrumentalcakravākabandhunā cakravākabandhubhyām cakravākabandhubhiḥ
Dativecakravākabandhave cakravākabandhubhyām cakravākabandhubhyaḥ
Ablativecakravākabandhoḥ cakravākabandhubhyām cakravākabandhubhyaḥ
Genitivecakravākabandhoḥ cakravākabandhvoḥ cakravākabandhūnām
Locativecakravākabandhau cakravākabandhvoḥ cakravākabandhuṣu

Compound cakravākabandhu -

Adverb -cakravākabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria