Declension table of ?cakravāṭa

Deva

MasculineSingularDualPlural
Nominativecakravāṭaḥ cakravāṭau cakravāṭāḥ
Vocativecakravāṭa cakravāṭau cakravāṭāḥ
Accusativecakravāṭam cakravāṭau cakravāṭān
Instrumentalcakravāṭena cakravāṭābhyām cakravāṭaiḥ cakravāṭebhiḥ
Dativecakravāṭāya cakravāṭābhyām cakravāṭebhyaḥ
Ablativecakravāṭāt cakravāṭābhyām cakravāṭebhyaḥ
Genitivecakravāṭasya cakravāṭayoḥ cakravāṭānām
Locativecakravāṭe cakravāṭayoḥ cakravāṭeṣu

Compound cakravāṭa -

Adverb -cakravāṭam -cakravāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria