Declension table of ?cakravāḍa

Deva

NeuterSingularDualPlural
Nominativecakravāḍam cakravāḍe cakravāḍāni
Vocativecakravāḍa cakravāḍe cakravāḍāni
Accusativecakravāḍam cakravāḍe cakravāḍāni
Instrumentalcakravāḍena cakravāḍābhyām cakravāḍaiḥ
Dativecakravāḍāya cakravāḍābhyām cakravāḍebhyaḥ
Ablativecakravāḍāt cakravāḍābhyām cakravāḍebhyaḥ
Genitivecakravāḍasya cakravāḍayoḥ cakravāḍānām
Locativecakravāḍe cakravāḍayoḥ cakravāḍeṣu

Compound cakravāḍa -

Adverb -cakravāḍam -cakravāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria