Declension table of ?cakravāḍa

Deva

MasculineSingularDualPlural
Nominativecakravāḍaḥ cakravāḍau cakravāḍāḥ
Vocativecakravāḍa cakravāḍau cakravāḍāḥ
Accusativecakravāḍam cakravāḍau cakravāḍān
Instrumentalcakravāḍena cakravāḍābhyām cakravāḍaiḥ cakravāḍebhiḥ
Dativecakravāḍāya cakravāḍābhyām cakravāḍebhyaḥ
Ablativecakravāḍāt cakravāḍābhyām cakravāḍebhyaḥ
Genitivecakravāḍasya cakravāḍayoḥ cakravāḍānām
Locativecakravāḍe cakravāḍayoḥ cakravāḍeṣu

Compound cakravāḍa -

Adverb -cakravāḍam -cakravāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria