Declension table of ?cakravṛttā

Deva

FeminineSingularDualPlural
Nominativecakravṛttā cakravṛtte cakravṛttāḥ
Vocativecakravṛtte cakravṛtte cakravṛttāḥ
Accusativecakravṛttām cakravṛtte cakravṛttāḥ
Instrumentalcakravṛttayā cakravṛttābhyām cakravṛttābhiḥ
Dativecakravṛttāyai cakravṛttābhyām cakravṛttābhyaḥ
Ablativecakravṛttāyāḥ cakravṛttābhyām cakravṛttābhyaḥ
Genitivecakravṛttāyāḥ cakravṛttayoḥ cakravṛttānām
Locativecakravṛttāyām cakravṛttayoḥ cakravṛttāsu

Adverb -cakravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria