Declension table of cakravṛddhi

Deva

FeminineSingularDualPlural
Nominativecakravṛddhiḥ cakravṛddhī cakravṛddhayaḥ
Vocativecakravṛddhe cakravṛddhī cakravṛddhayaḥ
Accusativecakravṛddhim cakravṛddhī cakravṛddhīḥ
Instrumentalcakravṛddhyā cakravṛddhibhyām cakravṛddhibhiḥ
Dativecakravṛddhyai cakravṛddhaye cakravṛddhibhyām cakravṛddhibhyaḥ
Ablativecakravṛddhyāḥ cakravṛddheḥ cakravṛddhibhyām cakravṛddhibhyaḥ
Genitivecakravṛddhyāḥ cakravṛddheḥ cakravṛddhyoḥ cakravṛddhīnām
Locativecakravṛddhyām cakravṛddhau cakravṛddhyoḥ cakravṛddhiṣu

Compound cakravṛddhi -

Adverb -cakravṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria