Declension table of ?cakratuṇḍa

Deva

MasculineSingularDualPlural
Nominativecakratuṇḍaḥ cakratuṇḍau cakratuṇḍāḥ
Vocativecakratuṇḍa cakratuṇḍau cakratuṇḍāḥ
Accusativecakratuṇḍam cakratuṇḍau cakratuṇḍān
Instrumentalcakratuṇḍena cakratuṇḍābhyām cakratuṇḍaiḥ cakratuṇḍebhiḥ
Dativecakratuṇḍāya cakratuṇḍābhyām cakratuṇḍebhyaḥ
Ablativecakratuṇḍāt cakratuṇḍābhyām cakratuṇḍebhyaḥ
Genitivecakratuṇḍasya cakratuṇḍayoḥ cakratuṇḍānām
Locativecakratuṇḍe cakratuṇḍayoḥ cakratuṇḍeṣu

Compound cakratuṇḍa -

Adverb -cakratuṇḍam -cakratuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria