Declension table of ?cakrasaktha

Deva

NeuterSingularDualPlural
Nominativecakrasaktham cakrasakthe cakrasakthāni
Vocativecakrasaktha cakrasakthe cakrasakthāni
Accusativecakrasaktham cakrasakthe cakrasakthāni
Instrumentalcakrasakthena cakrasakthābhyām cakrasakthaiḥ
Dativecakrasakthāya cakrasakthābhyām cakrasakthebhyaḥ
Ablativecakrasakthāt cakrasakthābhyām cakrasakthebhyaḥ
Genitivecakrasakthasya cakrasakthayoḥ cakrasakthānām
Locativecakrasakthe cakrasakthayoḥ cakrasaktheṣu

Compound cakrasaktha -

Adverb -cakrasaktham -cakrasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria