Declension table of ?cakrarakṣa

Deva

MasculineSingularDualPlural
Nominativecakrarakṣaḥ cakrarakṣau cakrarakṣāḥ
Vocativecakrarakṣa cakrarakṣau cakrarakṣāḥ
Accusativecakrarakṣam cakrarakṣau cakrarakṣān
Instrumentalcakrarakṣeṇa cakrarakṣābhyām cakrarakṣaiḥ cakrarakṣebhiḥ
Dativecakrarakṣāya cakrarakṣābhyām cakrarakṣebhyaḥ
Ablativecakrarakṣāt cakrarakṣābhyām cakrarakṣebhyaḥ
Genitivecakrarakṣasya cakrarakṣayoḥ cakrarakṣāṇām
Locativecakrarakṣe cakrarakṣayoḥ cakrarakṣeṣu

Compound cakrarakṣa -

Adverb -cakrarakṣam -cakrarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria