Declension table of ?cakrapuṣkariṇī

Deva

FeminineSingularDualPlural
Nominativecakrapuṣkariṇī cakrapuṣkariṇyau cakrapuṣkariṇyaḥ
Vocativecakrapuṣkariṇi cakrapuṣkariṇyau cakrapuṣkariṇyaḥ
Accusativecakrapuṣkariṇīm cakrapuṣkariṇyau cakrapuṣkariṇīḥ
Instrumentalcakrapuṣkariṇyā cakrapuṣkariṇībhyām cakrapuṣkariṇībhiḥ
Dativecakrapuṣkariṇyai cakrapuṣkariṇībhyām cakrapuṣkariṇībhyaḥ
Ablativecakrapuṣkariṇyāḥ cakrapuṣkariṇībhyām cakrapuṣkariṇībhyaḥ
Genitivecakrapuṣkariṇyāḥ cakrapuṣkariṇyoḥ cakrapuṣkariṇīnām
Locativecakrapuṣkariṇyām cakrapuṣkariṇyoḥ cakrapuṣkariṇīṣu

Compound cakrapuṣkariṇi - cakrapuṣkariṇī -

Adverb -cakrapuṣkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria