Declension table of ?cakrapakṣa

Deva

MasculineSingularDualPlural
Nominativecakrapakṣaḥ cakrapakṣau cakrapakṣāḥ
Vocativecakrapakṣa cakrapakṣau cakrapakṣāḥ
Accusativecakrapakṣam cakrapakṣau cakrapakṣān
Instrumentalcakrapakṣeṇa cakrapakṣābhyām cakrapakṣaiḥ cakrapakṣebhiḥ
Dativecakrapakṣāya cakrapakṣābhyām cakrapakṣebhyaḥ
Ablativecakrapakṣāt cakrapakṣābhyām cakrapakṣebhyaḥ
Genitivecakrapakṣasya cakrapakṣayoḥ cakrapakṣāṇām
Locativecakrapakṣe cakrapakṣayoḥ cakrapakṣeṣu

Compound cakrapakṣa -

Adverb -cakrapakṣam -cakrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria