Declension table of ?cakrapadmāṭa

Deva

MasculineSingularDualPlural
Nominativecakrapadmāṭaḥ cakrapadmāṭau cakrapadmāṭāḥ
Vocativecakrapadmāṭa cakrapadmāṭau cakrapadmāṭāḥ
Accusativecakrapadmāṭam cakrapadmāṭau cakrapadmāṭān
Instrumentalcakrapadmāṭena cakrapadmāṭābhyām cakrapadmāṭaiḥ cakrapadmāṭebhiḥ
Dativecakrapadmāṭāya cakrapadmāṭābhyām cakrapadmāṭebhyaḥ
Ablativecakrapadmāṭāt cakrapadmāṭābhyām cakrapadmāṭebhyaḥ
Genitivecakrapadmāṭasya cakrapadmāṭayoḥ cakrapadmāṭānām
Locativecakrapadmāṭe cakrapadmāṭayoḥ cakrapadmāṭeṣu

Compound cakrapadmāṭa -

Adverb -cakrapadmāṭam -cakrapadmāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria