Declension table of cakrapāda

Deva

MasculineSingularDualPlural
Nominativecakrapādaḥ cakrapādau cakrapādāḥ
Vocativecakrapāda cakrapādau cakrapādāḥ
Accusativecakrapādam cakrapādau cakrapādān
Instrumentalcakrapādena cakrapādābhyām cakrapādaiḥ cakrapādebhiḥ
Dativecakrapādāya cakrapādābhyām cakrapādebhyaḥ
Ablativecakrapādāt cakrapādābhyām cakrapādebhyaḥ
Genitivecakrapādasya cakrapādayoḥ cakrapādānām
Locativecakrapāde cakrapādayoḥ cakrapādeṣu

Compound cakrapāda -

Adverb -cakrapādam -cakrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria