Declension table of ?cakranāyaka

Deva

MasculineSingularDualPlural
Nominativecakranāyakaḥ cakranāyakau cakranāyakāḥ
Vocativecakranāyaka cakranāyakau cakranāyakāḥ
Accusativecakranāyakam cakranāyakau cakranāyakān
Instrumentalcakranāyakena cakranāyakābhyām cakranāyakaiḥ cakranāyakebhiḥ
Dativecakranāyakāya cakranāyakābhyām cakranāyakebhyaḥ
Ablativecakranāyakāt cakranāyakābhyām cakranāyakebhyaḥ
Genitivecakranāyakasya cakranāyakayoḥ cakranāyakānām
Locativecakranāyake cakranāyakayoḥ cakranāyakeṣu

Compound cakranāyaka -

Adverb -cakranāyakam -cakranāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria