Declension table of ?cakranārāyaṇīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativecakranārāyaṇīsaṃhitā cakranārāyaṇīsaṃhite cakranārāyaṇīsaṃhitāḥ
Vocativecakranārāyaṇīsaṃhite cakranārāyaṇīsaṃhite cakranārāyaṇīsaṃhitāḥ
Accusativecakranārāyaṇīsaṃhitām cakranārāyaṇīsaṃhite cakranārāyaṇīsaṃhitāḥ
Instrumentalcakranārāyaṇīsaṃhitayā cakranārāyaṇīsaṃhitābhyām cakranārāyaṇīsaṃhitābhiḥ
Dativecakranārāyaṇīsaṃhitāyai cakranārāyaṇīsaṃhitābhyām cakranārāyaṇīsaṃhitābhyaḥ
Ablativecakranārāyaṇīsaṃhitāyāḥ cakranārāyaṇīsaṃhitābhyām cakranārāyaṇīsaṃhitābhyaḥ
Genitivecakranārāyaṇīsaṃhitāyāḥ cakranārāyaṇīsaṃhitayoḥ cakranārāyaṇīsaṃhitānām
Locativecakranārāyaṇīsaṃhitāyām cakranārāyaṇīsaṃhitayoḥ cakranārāyaṇīsaṃhitāsu

Adverb -cakranārāyaṇīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria