Declension table of ?cakralakṣaṇikā

Deva

FeminineSingularDualPlural
Nominativecakralakṣaṇikā cakralakṣaṇike cakralakṣaṇikāḥ
Vocativecakralakṣaṇike cakralakṣaṇike cakralakṣaṇikāḥ
Accusativecakralakṣaṇikām cakralakṣaṇike cakralakṣaṇikāḥ
Instrumentalcakralakṣaṇikayā cakralakṣaṇikābhyām cakralakṣaṇikābhiḥ
Dativecakralakṣaṇikāyai cakralakṣaṇikābhyām cakralakṣaṇikābhyaḥ
Ablativecakralakṣaṇikāyāḥ cakralakṣaṇikābhyām cakralakṣaṇikābhyaḥ
Genitivecakralakṣaṇikāyāḥ cakralakṣaṇikayoḥ cakralakṣaṇikānām
Locativecakralakṣaṇikāyām cakralakṣaṇikayoḥ cakralakṣaṇikāsu

Adverb -cakralakṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria