Declension table of cakraka

Deva

NeuterSingularDualPlural
Nominativecakrakam cakrake cakrakāṇi
Vocativecakraka cakrake cakrakāṇi
Accusativecakrakam cakrake cakrakāṇi
Instrumentalcakrakeṇa cakrakābhyām cakrakaiḥ
Dativecakrakāya cakrakābhyām cakrakebhyaḥ
Ablativecakrakāt cakrakābhyām cakrakebhyaḥ
Genitivecakrakasya cakrakayoḥ cakrakāṇām
Locativecakrake cakrakayoḥ cakrakeṣu

Compound cakraka -

Adverb -cakrakam -cakrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria