Declension table of ?cakrajīvaka

Deva

MasculineSingularDualPlural
Nominativecakrajīvakaḥ cakrajīvakau cakrajīvakāḥ
Vocativecakrajīvaka cakrajīvakau cakrajīvakāḥ
Accusativecakrajīvakam cakrajīvakau cakrajīvakān
Instrumentalcakrajīvakena cakrajīvakābhyām cakrajīvakaiḥ cakrajīvakebhiḥ
Dativecakrajīvakāya cakrajīvakābhyām cakrajīvakebhyaḥ
Ablativecakrajīvakāt cakrajīvakābhyām cakrajīvakebhyaḥ
Genitivecakrajīvakasya cakrajīvakayoḥ cakrajīvakānām
Locativecakrajīvake cakrajīvakayoḥ cakrajīvakeṣu

Compound cakrajīvaka -

Adverb -cakrajīvakam -cakrajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria