Declension table of ?cakrahasta

Deva

MasculineSingularDualPlural
Nominativecakrahastaḥ cakrahastau cakrahastāḥ
Vocativecakrahasta cakrahastau cakrahastāḥ
Accusativecakrahastam cakrahastau cakrahastān
Instrumentalcakrahastena cakrahastābhyām cakrahastaiḥ cakrahastebhiḥ
Dativecakrahastāya cakrahastābhyām cakrahastebhyaḥ
Ablativecakrahastāt cakrahastābhyām cakrahastebhyaḥ
Genitivecakrahastasya cakrahastayoḥ cakrahastānām
Locativecakrahaste cakrahastayoḥ cakrahasteṣu

Compound cakrahasta -

Adverb -cakrahastam -cakrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria