Declension table of ?cakragulma

Deva

MasculineSingularDualPlural
Nominativecakragulmaḥ cakragulmau cakragulmāḥ
Vocativecakragulma cakragulmau cakragulmāḥ
Accusativecakragulmam cakragulmau cakragulmān
Instrumentalcakragulmena cakragulmābhyām cakragulmaiḥ cakragulmebhiḥ
Dativecakragulmāya cakragulmābhyām cakragulmebhyaḥ
Ablativecakragulmāt cakragulmābhyām cakragulmebhyaḥ
Genitivecakragulmasya cakragulmayoḥ cakragulmānām
Locativecakragulme cakragulmayoḥ cakragulmeṣu

Compound cakragulma -

Adverb -cakragulmam -cakragulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria