Declension table of ?cakragrahaṇī

Deva

FeminineSingularDualPlural
Nominativecakragrahaṇī cakragrahaṇyau cakragrahaṇyaḥ
Vocativecakragrahaṇi cakragrahaṇyau cakragrahaṇyaḥ
Accusativecakragrahaṇīm cakragrahaṇyau cakragrahaṇīḥ
Instrumentalcakragrahaṇyā cakragrahaṇībhyām cakragrahaṇībhiḥ
Dativecakragrahaṇyai cakragrahaṇībhyām cakragrahaṇībhyaḥ
Ablativecakragrahaṇyāḥ cakragrahaṇībhyām cakragrahaṇībhyaḥ
Genitivecakragrahaṇyāḥ cakragrahaṇyoḥ cakragrahaṇīnām
Locativecakragrahaṇyām cakragrahaṇyoḥ cakragrahaṇīṣu

Compound cakragrahaṇi - cakragrahaṇī -

Adverb -cakragrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria