Declension table of ?cakragaṇḍu

Deva

MasculineSingularDualPlural
Nominativecakragaṇḍuḥ cakragaṇḍū cakragaṇḍavaḥ
Vocativecakragaṇḍo cakragaṇḍū cakragaṇḍavaḥ
Accusativecakragaṇḍum cakragaṇḍū cakragaṇḍūn
Instrumentalcakragaṇḍunā cakragaṇḍubhyām cakragaṇḍubhiḥ
Dativecakragaṇḍave cakragaṇḍubhyām cakragaṇḍubhyaḥ
Ablativecakragaṇḍoḥ cakragaṇḍubhyām cakragaṇḍubhyaḥ
Genitivecakragaṇḍoḥ cakragaṇḍvoḥ cakragaṇḍūnām
Locativecakragaṇḍau cakragaṇḍvoḥ cakragaṇḍuṣu

Compound cakragaṇḍu -

Adverb -cakragaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria