Declension table of ?cakradundubhyā

Deva

FeminineSingularDualPlural
Nominativecakradundubhyā cakradundubhye cakradundubhyāḥ
Vocativecakradundubhye cakradundubhye cakradundubhyāḥ
Accusativecakradundubhyām cakradundubhye cakradundubhyāḥ
Instrumentalcakradundubhyayā cakradundubhyābhyām cakradundubhyābhiḥ
Dativecakradundubhyāyai cakradundubhyābhyām cakradundubhyābhyaḥ
Ablativecakradundubhyāyāḥ cakradundubhyābhyām cakradundubhyābhyaḥ
Genitivecakradundubhyāyāḥ cakradundubhyayoḥ cakradundubhyānām
Locativecakradundubhyāyām cakradundubhyayoḥ cakradundubhyāsu

Adverb -cakradundubhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria