Declension table of ?cakradundubhya

Deva

MasculineSingularDualPlural
Nominativecakradundubhyaḥ cakradundubhyau cakradundubhyāḥ
Vocativecakradundubhya cakradundubhyau cakradundubhyāḥ
Accusativecakradundubhyam cakradundubhyau cakradundubhyān
Instrumentalcakradundubhyena cakradundubhyābhyām cakradundubhyaiḥ cakradundubhyebhiḥ
Dativecakradundubhyāya cakradundubhyābhyām cakradundubhyebhyaḥ
Ablativecakradundubhyāt cakradundubhyābhyām cakradundubhyebhyaḥ
Genitivecakradundubhyasya cakradundubhyayoḥ cakradundubhyānām
Locativecakradundubhye cakradundubhyayoḥ cakradundubhyeṣu

Compound cakradundubhya -

Adverb -cakradundubhyam -cakradundubhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria