Declension table of ?cakradhāraṇa

Deva

NeuterSingularDualPlural
Nominativecakradhāraṇam cakradhāraṇe cakradhāraṇāni
Vocativecakradhāraṇa cakradhāraṇe cakradhāraṇāni
Accusativecakradhāraṇam cakradhāraṇe cakradhāraṇāni
Instrumentalcakradhāraṇena cakradhāraṇābhyām cakradhāraṇaiḥ
Dativecakradhāraṇāya cakradhāraṇābhyām cakradhāraṇebhyaḥ
Ablativecakradhāraṇāt cakradhāraṇābhyām cakradhāraṇebhyaḥ
Genitivecakradhāraṇasya cakradhāraṇayoḥ cakradhāraṇānām
Locativecakradhāraṇe cakradhāraṇayoḥ cakradhāraṇeṣu

Compound cakradhāraṇa -

Adverb -cakradhāraṇam -cakradhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria