Declension table of ?cakradatta

Deva

MasculineSingularDualPlural
Nominativecakradattaḥ cakradattau cakradattāḥ
Vocativecakradatta cakradattau cakradattāḥ
Accusativecakradattam cakradattau cakradattān
Instrumentalcakradattena cakradattābhyām cakradattaiḥ cakradattebhiḥ
Dativecakradattāya cakradattābhyām cakradattebhyaḥ
Ablativecakradattāt cakradattābhyām cakradattebhyaḥ
Genitivecakradattasya cakradattayoḥ cakradattānām
Locativecakradatte cakradattayoḥ cakradatteṣu

Compound cakradatta -

Adverb -cakradattam -cakradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria