Declension table of ?cakracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativecakracūḍāmaṇiḥ cakracūḍāmaṇī cakracūḍāmaṇayaḥ
Vocativecakracūḍāmaṇe cakracūḍāmaṇī cakracūḍāmaṇayaḥ
Accusativecakracūḍāmaṇim cakracūḍāmaṇī cakracūḍāmaṇīn
Instrumentalcakracūḍāmaṇinā cakracūḍāmaṇibhyām cakracūḍāmaṇibhiḥ
Dativecakracūḍāmaṇaye cakracūḍāmaṇibhyām cakracūḍāmaṇibhyaḥ
Ablativecakracūḍāmaṇeḥ cakracūḍāmaṇibhyām cakracūḍāmaṇibhyaḥ
Genitivecakracūḍāmaṇeḥ cakracūḍāmaṇyoḥ cakracūḍāmaṇīnām
Locativecakracūḍāmaṇau cakracūḍāmaṇyoḥ cakracūḍāmaṇiṣu

Compound cakracūḍāmaṇi -

Adverb -cakracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria