Declension table of ?cakracāriṇī

Deva

FeminineSingularDualPlural
Nominativecakracāriṇī cakracāriṇyau cakracāriṇyaḥ
Vocativecakracāriṇi cakracāriṇyau cakracāriṇyaḥ
Accusativecakracāriṇīm cakracāriṇyau cakracāriṇīḥ
Instrumentalcakracāriṇyā cakracāriṇībhyām cakracāriṇībhiḥ
Dativecakracāriṇyai cakracāriṇībhyām cakracāriṇībhyaḥ
Ablativecakracāriṇyāḥ cakracāriṇībhyām cakracāriṇībhyaḥ
Genitivecakracāriṇyāḥ cakracāriṇyoḥ cakracāriṇīnām
Locativecakracāriṇyām cakracāriṇyoḥ cakracāriṇīṣu

Compound cakracāriṇi - cakracāriṇī -

Adverb -cakracāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria