Declension table of ?cakrabhedinī

Deva

FeminineSingularDualPlural
Nominativecakrabhedinī cakrabhedinyau cakrabhedinyaḥ
Vocativecakrabhedini cakrabhedinyau cakrabhedinyaḥ
Accusativecakrabhedinīm cakrabhedinyau cakrabhedinīḥ
Instrumentalcakrabhedinyā cakrabhedinībhyām cakrabhedinībhiḥ
Dativecakrabhedinyai cakrabhedinībhyām cakrabhedinībhyaḥ
Ablativecakrabhedinyāḥ cakrabhedinībhyām cakrabhedinībhyaḥ
Genitivecakrabhedinyāḥ cakrabhedinyoḥ cakrabhedinīnām
Locativecakrabhedinyām cakrabhedinyoḥ cakrabhedinīṣu

Compound cakrabhedini - cakrabhedinī -

Adverb -cakrabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria