Declension table of ?cakrabhaṅga

Deva

MasculineSingularDualPlural
Nominativecakrabhaṅgaḥ cakrabhaṅgau cakrabhaṅgāḥ
Vocativecakrabhaṅga cakrabhaṅgau cakrabhaṅgāḥ
Accusativecakrabhaṅgam cakrabhaṅgau cakrabhaṅgān
Instrumentalcakrabhaṅgeṇa cakrabhaṅgābhyām cakrabhaṅgaiḥ cakrabhaṅgebhiḥ
Dativecakrabhaṅgāya cakrabhaṅgābhyām cakrabhaṅgebhyaḥ
Ablativecakrabhaṅgāt cakrabhaṅgābhyām cakrabhaṅgebhyaḥ
Genitivecakrabhaṅgasya cakrabhaṅgayoḥ cakrabhaṅgāṇām
Locativecakrabhaṅge cakrabhaṅgayoḥ cakrabhaṅgeṣu

Compound cakrabhaṅga -

Adverb -cakrabhaṅgam -cakrabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria