Declension table of ?cakrāśman

Deva

MasculineSingularDualPlural
Nominativecakrāśmā cakrāśmānau cakrāśmānaḥ
Vocativecakrāśman cakrāśmānau cakrāśmānaḥ
Accusativecakrāśmānam cakrāśmānau cakrāśmanaḥ
Instrumentalcakrāśmanā cakrāśmabhyām cakrāśmabhiḥ
Dativecakrāśmane cakrāśmabhyām cakrāśmabhyaḥ
Ablativecakrāśmanaḥ cakrāśmabhyām cakrāśmabhyaḥ
Genitivecakrāśmanaḥ cakrāśmanoḥ cakrāśmanām
Locativecakrāśmani cakrāśmanoḥ cakrāśmasu

Compound cakrāśma -

Adverb -cakrāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria