Declension table of ?cakrāyudha

Deva

MasculineSingularDualPlural
Nominativecakrāyudhaḥ cakrāyudhau cakrāyudhāḥ
Vocativecakrāyudha cakrāyudhau cakrāyudhāḥ
Accusativecakrāyudham cakrāyudhau cakrāyudhān
Instrumentalcakrāyudhena cakrāyudhābhyām cakrāyudhaiḥ cakrāyudhebhiḥ
Dativecakrāyudhāya cakrāyudhābhyām cakrāyudhebhyaḥ
Ablativecakrāyudhāt cakrāyudhābhyām cakrāyudhebhyaḥ
Genitivecakrāyudhasya cakrāyudhayoḥ cakrāyudhānām
Locativecakrāyudhe cakrāyudhayoḥ cakrāyudheṣu

Compound cakrāyudha -

Adverb -cakrāyudham -cakrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria