Declension table of ?cakrāvarta

Deva

MasculineSingularDualPlural
Nominativecakrāvartaḥ cakrāvartau cakrāvartāḥ
Vocativecakrāvarta cakrāvartau cakrāvartāḥ
Accusativecakrāvartam cakrāvartau cakrāvartān
Instrumentalcakrāvartena cakrāvartābhyām cakrāvartaiḥ cakrāvartebhiḥ
Dativecakrāvartāya cakrāvartābhyām cakrāvartebhyaḥ
Ablativecakrāvartāt cakrāvartābhyām cakrāvartebhyaḥ
Genitivecakrāvartasya cakrāvartayoḥ cakrāvartānām
Locativecakrāvarte cakrāvartayoḥ cakrāvarteṣu

Compound cakrāvarta -

Adverb -cakrāvartam -cakrāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria