Declension table of ?cakrākṛti_ā

Deva

FeminineSingularDualPlural
Nominativecakrākṛti_ā cakrākṛti_e cakrākṛti_āḥ
Vocativecakrākṛti_e cakrākṛti_e cakrākṛti_āḥ
Accusativecakrākṛti_ām cakrākṛti_e cakrākṛti_āḥ
Instrumentalcakrākṛti_ayā cakrākṛti_ābhyām cakrākṛti_ābhiḥ
Dativecakrākṛti_āyai cakrākṛti_ābhyām cakrākṛti_ābhyaḥ
Ablativecakrākṛti_āyāḥ cakrākṛti_ābhyām cakrākṛti_ābhyaḥ
Genitivecakrākṛti_āyāḥ cakrākṛti_ayoḥ cakrākṛti_ānām
Locativecakrākṛti_āyām cakrākṛti_ayoḥ cakrākṛti_āsu

Adverb -cakrākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria