Declension table of ?cakrākṛti

Deva

NeuterSingularDualPlural
Nominativecakrākṛti cakrākṛtinī cakrākṛtīni
Vocativecakrākṛti cakrākṛtinī cakrākṛtīni
Accusativecakrākṛti cakrākṛtinī cakrākṛtīni
Instrumentalcakrākṛtinā cakrākṛtibhyām cakrākṛtibhiḥ
Dativecakrākṛtine cakrākṛtibhyām cakrākṛtibhyaḥ
Ablativecakrākṛtinaḥ cakrākṛtibhyām cakrākṛtibhyaḥ
Genitivecakrākṛtinaḥ cakrākṛtinoḥ cakrākṛtīnām
Locativecakrākṛtini cakrākṛtinoḥ cakrākṛtiṣu

Compound cakrākṛti -

Adverb -cakrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria