Declension table of ?cakrākṛti

Deva

MasculineSingularDualPlural
Nominativecakrākṛtiḥ cakrākṛtī cakrākṛtayaḥ
Vocativecakrākṛte cakrākṛtī cakrākṛtayaḥ
Accusativecakrākṛtim cakrākṛtī cakrākṛtīn
Instrumentalcakrākṛtinā cakrākṛtibhyām cakrākṛtibhiḥ
Dativecakrākṛtaye cakrākṛtibhyām cakrākṛtibhyaḥ
Ablativecakrākṛteḥ cakrākṛtibhyām cakrākṛtibhyaḥ
Genitivecakrākṛteḥ cakrākṛtyoḥ cakrākṛtīnām
Locativecakrākṛtau cakrākṛtyoḥ cakrākṛtiṣu

Compound cakrākṛti -

Adverb -cakrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria