Declension table of ?cakrāhva

Deva

MasculineSingularDualPlural
Nominativecakrāhvaḥ cakrāhvau cakrāhvāḥ
Vocativecakrāhva cakrāhvau cakrāhvāḥ
Accusativecakrāhvam cakrāhvau cakrāhvān
Instrumentalcakrāhveṇa cakrāhvābhyām cakrāhvaiḥ cakrāhvebhiḥ
Dativecakrāhvāya cakrāhvābhyām cakrāhvebhyaḥ
Ablativecakrāhvāt cakrāhvābhyām cakrāhvebhyaḥ
Genitivecakrāhvasya cakrāhvayoḥ cakrāhvāṇām
Locativecakrāhve cakrāhvayoḥ cakrāhveṣu

Compound cakrāhva -

Adverb -cakrāhvam -cakrāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria