Declension table of ?cakrāṅkitapādā

Deva

FeminineSingularDualPlural
Nominativecakrāṅkitapādā cakrāṅkitapāde cakrāṅkitapādāḥ
Vocativecakrāṅkitapāde cakrāṅkitapāde cakrāṅkitapādāḥ
Accusativecakrāṅkitapādām cakrāṅkitapāde cakrāṅkitapādāḥ
Instrumentalcakrāṅkitapādayā cakrāṅkitapādābhyām cakrāṅkitapādābhiḥ
Dativecakrāṅkitapādāyai cakrāṅkitapādābhyām cakrāṅkitapādābhyaḥ
Ablativecakrāṅkitapādāyāḥ cakrāṅkitapādābhyām cakrāṅkitapādābhyaḥ
Genitivecakrāṅkitapādāyāḥ cakrāṅkitapādayoḥ cakrāṅkitapādānām
Locativecakrāṅkitapādāyām cakrāṅkitapādayoḥ cakrāṅkitapādāsu

Adverb -cakrāṅkitapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria