Declension table of ?cakrāṅkitapāda

Deva

NeuterSingularDualPlural
Nominativecakrāṅkitapādam cakrāṅkitapāde cakrāṅkitapādāni
Vocativecakrāṅkitapāda cakrāṅkitapāde cakrāṅkitapādāni
Accusativecakrāṅkitapādam cakrāṅkitapāde cakrāṅkitapādāni
Instrumentalcakrāṅkitapādena cakrāṅkitapādābhyām cakrāṅkitapādaiḥ
Dativecakrāṅkitapādāya cakrāṅkitapādābhyām cakrāṅkitapādebhyaḥ
Ablativecakrāṅkitapādāt cakrāṅkitapādābhyām cakrāṅkitapādebhyaḥ
Genitivecakrāṅkitapādasya cakrāṅkitapādayoḥ cakrāṅkitapādānām
Locativecakrāṅkitapāde cakrāṅkitapādayoḥ cakrāṅkitapādeṣu

Compound cakrāṅkitapāda -

Adverb -cakrāṅkitapādam -cakrāṅkitapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria