Declension table of ?cakrāṅkitapāda

Deva

MasculineSingularDualPlural
Nominativecakrāṅkitapādaḥ cakrāṅkitapādau cakrāṅkitapādāḥ
Vocativecakrāṅkitapāda cakrāṅkitapādau cakrāṅkitapādāḥ
Accusativecakrāṅkitapādam cakrāṅkitapādau cakrāṅkitapādān
Instrumentalcakrāṅkitapādena cakrāṅkitapādābhyām cakrāṅkitapādaiḥ cakrāṅkitapādebhiḥ
Dativecakrāṅkitapādāya cakrāṅkitapādābhyām cakrāṅkitapādebhyaḥ
Ablativecakrāṅkitapādāt cakrāṅkitapādābhyām cakrāṅkitapādebhyaḥ
Genitivecakrāṅkitapādasya cakrāṅkitapādayoḥ cakrāṅkitapādānām
Locativecakrāṅkitapāde cakrāṅkitapādayoḥ cakrāṅkitapādeṣu

Compound cakrāṅkitapāda -

Adverb -cakrāṅkitapādam -cakrāṅkitapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria