Declension table of ?cakrāṅkitā

Deva

FeminineSingularDualPlural
Nominativecakrāṅkitā cakrāṅkite cakrāṅkitāḥ
Vocativecakrāṅkite cakrāṅkite cakrāṅkitāḥ
Accusativecakrāṅkitām cakrāṅkite cakrāṅkitāḥ
Instrumentalcakrāṅkitayā cakrāṅkitābhyām cakrāṅkitābhiḥ
Dativecakrāṅkitāyai cakrāṅkitābhyām cakrāṅkitābhyaḥ
Ablativecakrāṅkitāyāḥ cakrāṅkitābhyām cakrāṅkitābhyaḥ
Genitivecakrāṅkitāyāḥ cakrāṅkitayoḥ cakrāṅkitānām
Locativecakrāṅkitāyām cakrāṅkitayoḥ cakrāṅkitāsu

Adverb -cakrāṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria