Declension table of ?cakrāṅkī

Deva

FeminineSingularDualPlural
Nominativecakrāṅkī cakrāṅkyau cakrāṅkyaḥ
Vocativecakrāṅki cakrāṅkyau cakrāṅkyaḥ
Accusativecakrāṅkīm cakrāṅkyau cakrāṅkīḥ
Instrumentalcakrāṅkyā cakrāṅkībhyām cakrāṅkībhiḥ
Dativecakrāṅkyai cakrāṅkībhyām cakrāṅkībhyaḥ
Ablativecakrāṅkyāḥ cakrāṅkībhyām cakrāṅkībhyaḥ
Genitivecakrāṅkyāḥ cakrāṅkyoḥ cakrāṅkīṇām
Locativecakrāṅkyām cakrāṅkyoḥ cakrāṅkīṣu

Compound cakrāṅki - cakrāṅkī -

Adverb -cakrāṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria