Declension table of ?cakrāṅkā

Deva

FeminineSingularDualPlural
Nominativecakrāṅkā cakrāṅke cakrāṅkāḥ
Vocativecakrāṅke cakrāṅke cakrāṅkāḥ
Accusativecakrāṅkām cakrāṅke cakrāṅkāḥ
Instrumentalcakrāṅkayā cakrāṅkābhyām cakrāṅkābhiḥ
Dativecakrāṅkāyai cakrāṅkābhyām cakrāṅkābhyaḥ
Ablativecakrāṅkāyāḥ cakrāṅkābhyām cakrāṅkābhyaḥ
Genitivecakrāṅkāyāḥ cakrāṅkayoḥ cakrāṅkāṇām
Locativecakrāṅkāyām cakrāṅkayoḥ cakrāṅkāsu

Adverb -cakrāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria