Declension table of cakrāṅgī

Deva

FeminineSingularDualPlural
Nominativecakrāṅgī cakrāṅgyau cakrāṅgyaḥ
Vocativecakrāṅgi cakrāṅgyau cakrāṅgyaḥ
Accusativecakrāṅgīm cakrāṅgyau cakrāṅgīḥ
Instrumentalcakrāṅgyā cakrāṅgībhyām cakrāṅgībhiḥ
Dativecakrāṅgyai cakrāṅgībhyām cakrāṅgībhyaḥ
Ablativecakrāṅgyāḥ cakrāṅgībhyām cakrāṅgībhyaḥ
Genitivecakrāṅgyāḥ cakrāṅgyoḥ cakrāṅgīṇām
Locativecakrāṅgyām cakrāṅgyoḥ cakrāṅgīṣu

Compound cakrāṅgi - cakrāṅgī -

Adverb -cakrāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria